श्री नारायणाय नमः । ===================================================== Filename : SadaachaaraSmrti.txt Name of the Text: Sadaachaara Smrti Category : Aachaaryakrta grantha Details : Language/Script : Samskrta (Devanaagari) Author : Shripaada Madhvaachaarya Published on : 13 May 2024 Last updated on : - © Copyrights 2022-24 Achyuta Bhakti Deets ===================================================== Sadaachaara Smrti सदाचारस्मृतिः यस्मिन् सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीर्निर्ममो याति परं जयति सोच्युतः ॥ १ ॥ स्मृत्वा विष्णुं समुत्थाय कृतशौचो यथाविधि । धौतदन्तः समाचम्य स्नानं कुर्याद् विधानतः ॥ २ ॥ उद्धृतेति मृदालिप्य द्विषडष्टषडक्षरैः । त्रिर्निमज्याप्यसूक्तेन प्रोक्षयित्वा पुनस्ततः । मृदालिप्य निमज्य त्रिस्त्रिर्जपेदघमर्षणम् ॥ ३ ॥ स्रष्टारं सर्वलोकानां स्मृत्वा नारायणं परम् । यतश्वासो निमज्याप्सु प्रणवेनोत्थितस्ततः । सिञ्चत् पुरुषसूक्तेन स्वदेहस्थं हरिं स्मरन् ॥ ४ ॥ वसित्वा वास आचभ्य प्रोक्ष्याचम्य च मन्त्रतः । गायत्र्या चाञ्जलिं दत्वा ध्यात्वा सूर्यगतं हरिम् ॥ ५ ॥ मन्त्रतः परिवृत्याथ समाचम्य सुरादिकान् । तर्पयित्वा निपीड्याथ वासो विस्तृत्य चाञ्जसा ॥ ६ ॥ अर्कमण्डलगं विष्णुं ध्यात्वैव त्रिपदीं जपेत् । सहस्रपरमां देवीं शतमध्यां दशावराम् ॥ ७ ॥ आसूर्यदर्शनात्तिष्ठेत्ततस्तूपविशेत वा । पूर्वां सन्ध्यां सनक्षत्रामुत्तरां सदिवाकराम् । उत्तरामुपविश्यैव वाग्यतः सर्वदा जपेत् ॥ ८ ॥ ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः । केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥ ९ ॥ गायत्र्यास्त्रिगुणं विष्णुं ध्यायन्नष्टाक्षरं जपेत् । प्रणम्य देवान्विप्रांश्च गुरूंश्च हरिपार्षदान् । एवं सर्वोत्तमं विष्णुं ध्यायन्नेवार्चयेद्धरिम् ॥ १० ॥ ध्यानप्रवचनाभ्यां च यथायोग्यमुपासनम् । धर्मेणेज्यासाधनानि साधयित्वा विधानतः । स्नात्वा सम्पूजयेद्विष्णुं वेदतन्त्रोक्तमार्गतः ॥ ११ ॥ वैश्वदेवं बलिं चैव कुर्यान्नित्यं तदर्पणम् । इष्टं दत्तं हुतं जप्तं पूर्तं यच्चात्मनः प्रियम् । दारान्सुसान्प्रियान्प्राणान् परस्मै सन्निवेदयेन् ॥ १२ ॥ भुक्तशेषं भगवतो भृत्यातिथिपुरस्सरः । भुञ्जीत हृद्गतं विष्णुं स्मरंस्तद्गतमानसः । आचम्य मूलमन्त्रेण कोष्ठं स्वमभिमन्त्रयेत् ॥ १३ ॥ वेदशास्त्रविनोदेन प्रीणयन् पुरुषोत्तमम् । अहःशेषं नयेत्सन्ध्यामुपासीताथ पूर्ववत् ॥ १४ ॥ यामात्परत एवाथ स्वपेद्ध्यायन् जनार्दनम् । अन्तराले ततो बुद्ध्वा स्मरेत बहुशो हरिम् ॥ १५ ॥ कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वानुसृतस्स्वभावात् । करोति यद्यत्सकलं परस्मै नारायणायेति समर्पयेत्तत् ॥ १६ ॥ द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोक्षर उच्यते ॥ १७ ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १८ ॥ यस्मात्क्षरमतीतोहमक्षरादपि चोत्तमः । अतोस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १९ ॥ यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ॥ २० ॥ इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्बुद्ध्वा बुदि्धमान्स्यात्कृतकृत्यश्च भारत ॥ २१ ॥ रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः । ब्रह्मा मामाश्रितो नित्यं नाहं कञ्चिदुपाश्रितः ॥ २२ ॥ ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तोनसूयन्तो मुच्यन्ते तेपि कर्मभिः ॥ २३ ॥ ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान्विदि्ध नष्टानचेतसः ॥ २४ ॥ द्वौ भूतसर्गौ लोकेस्मिन्दैव आसुर एव च । विष्णुभक्तिपरो दैवो विपरीतस्तथासुरः ॥ २५ ॥ स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् । सर्वे विधिनिषेधाः स्युरेतयोरेव किङ्कराः ॥ २६ ॥ धर्मो भवत्यधर्मोपि कृतो भक्तैस्तवाच्युत । पापं भवति धर्मोपि यो न भक्तैः कृतो हरेः ॥ २७ ॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । नित्यं भवेच्च मन्निष्ठो बुभूषुः पुरुषस्सदा ॥ २८ ॥ एष नित्यः सदाचारो गृहिणो वनिनस्तथा । वैश्वदेवं बलिं दन्तधावनं चाप्यृते वटोः ॥ २९ ॥ एवमेव यतेः स्वीयवित्तेन तु विना सदा । मूलमन्त्रैः सदा स्नानं विष्णोरेव च तर्पणम् ॥ ३० ॥ विशेषो निष्क्रिययतेरजलाञ्जलिना तथा । तर्पणं तु हरेरेव यतेरन्यस्य चोदितम् ॥ ३१ ॥ समिद्धोमो वटोश्चैव स्मृत्वा विष्णुं हुताशने । सर्ववर्णाश्रमैर्विष्णुरेक एवेज्यते सदा । रमाब्रह्मादयस्तस्य परिवारत एव तु ॥ ३२ ॥ कविं पुराणमनुशासितारम् अणोरणीयांसमनुस्मरेद् यः । सर्वस्य धातारमचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात् ॥ ३३ ॥ वेदाहमेतं पुरुषं महान्तं आदित्यवर्णं तमसस्तु पारे । सर्वाणि रूपाणि विचिन्त्य धीरः नामानि कृत्वाभिवदन् यदास्ते ॥ ३४ ॥ धाता पुरस्ताद्यमुदाजहार शक्रः प्रविद्वान्प्रदिशश्चतस्रः । तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते ॥ ३५ ॥ आनन्दतीर्थमुनिना व्यासवाक्यसमुद्धृतिः । सदाचारस्य विषये कृता सङ्क्षेपतः शुभा ॥ ३६ ॥ अशेषकल्याणगुणनित्यानुभवसत्तनुः । अशेषदोषरहितः प्रीयतां पुरुषोत्तमः ॥ ३९ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिता सदाचारस्मृतिः समाप्ता ॥ -------------------------------------------------------------- FOOTNOTES -------------------------------------------------------------- Shloka 16: Bhaagavata Puraana, Skandha 11, Adhyaaya 2, Shloka 36 Shloka 22: Mahaabhaarata, Ashvamedha Parva, Adhyaaya 118, Shlokas 37-38 *********************************************************************** This document has been provided by Achyuta Bhakti Deets. Visit https://bhaktideets.org or https://elib.bhaktideets.org for more Shaastra related content. © Copyrights 2022-24 Achyuta Bhakti Deets श्री हरये नमः । श्रीकृष्णार्पणमस्तु ॥