श्री नारायणाय नमः । ===================================================== Filename : ShriNarasimhaStuti.txt Name of the Text: Shri Narasimha Stuti Category : Stuti Details : Language/Script : Samskrta (Devanaagari) Author : Shri Naaraayana Panditaachaarya Published on : 8 August 2024 Last updated on : - © Copyrights 2022-24 Achyuta Bhakti Deets ===================================================== Shri Narasimha Stuti ॥ श्रीनरसिंहस्तुतिः ॥ उदयरविसहसरद्योतितं रूक्षवीक्षं प्रळयजलधिनादं कल्पकृद्वह्निवक्त्रम् । सुरपतिरिपुवक्षःक्षोदरक्तोक्षिताङ्गं प्रणतभयहरं तं नारसिंहं नमामि ॥ १ ॥ प्रळयरविकरालाकाररुक्चक्रवालं विरलयदुरुरोचीरोचिताशान्तराल । प्रतिभयतमकोपात्युत्कटोच्चाट्टहासिन् दह दह नरसिंहासह्यवीर्याहितं मे ॥ २ ॥ सरसरभसपादापातभाराभिराव प्रचकितचलसप्तद्वन्द्वलोकस्तुतस्त्वम् । रिपुरुधिरनिषेकेणैव खोणङ्किशालिन् दह दह नरसिंहासह्यवीर्याहितं मे ॥ ३ ॥ तव घनघनघोषो घोरमापघ्राय जङ्घापरिघमलघुमूरुव्याजतेजोगिरिं च । घनविघटितमागाद्दैत्यजङ्घालसङ्घो दह दह नरसिंहासह्यवीर्याहितं मे ॥ ४ ॥ कटकिकटकराजद्धाटकाग्र्यस्थलाभाप्रकटपटतटित्ते सत्कटिस्थातिपट्वी । कटुककटुकदुष्टाटोपदृष्टिप्रमुष्टौ दह दह नरसिंहासह्यवीर्याहितं मे ॥ ५ ॥ प्रखरनखरवज्रोत्खातरूक्षादिवक्षः शिखरिशिखररक्तैराक्तसन्दोहदेह । सुवकिभञुभकुक्षे भद्रगंभीरनाभे दह दह नरसिंहासह्यवीर्याहितं मे ॥ ६ ॥ स्फुरयति तव साक्षात्सैव नक्षत्रमाला क्षपितदितिजवक्षोव्याप्तनक्षत्रमार्गम् । अरिदरधर जान्वासक्तहस्तद्वयाहो दह दह नरसिंहासह्यवीर्याहितं मे ॥ ७ ॥ कटुविकटसटौघोद्धट्टनोद्भ्रष्टभूयो घनपटलविशालाकाशलब्धावकाशम् । करपरिघविमर्दप्रोद्यमं ध्यायतस्त्रे दह दह नरसिंहासह्यवीर्याहितं मे ॥ ८ ॥ हठलुठदलधिष्ठोत्कण्ठ दष्टोष्ठ विद्युत्सट शठकठिनोरःपीठभित्सुष्ठुनिष्ठाम् । पठति नु तव कण्ठाधिष्ठघोरान्त्रमाला दह दह नरसिंहासह्यवीर्याहितं मे ॥ ९ ॥ हत बहुमिहिराभासह्यसंहाररंहो हुतवहबहुहेतिह्रेषितानन्तहेति । अहितविहितमोहं संवहन् सैंहमास्यं दह दह नरसिंहासह्यवीर्याहितं मे ॥ १० ॥ गुरुगुरुगिरिराजत्कन्दरान्तर्गते वा दिनमणिमणिश्रृङ्गे वान्तवह्निप्रदीप्ते । दधदतिकदुदंष्ट्रे भीषणोञ्जिह्ववक्त्रे दह दह नरसिंहासह्यवीर्याहितं मे ॥ ११ ॥ अधरितविबुधाब्धिध्यानधैर्यं विदध्यद्विविधविबुधधीश्रद्धापितेन्द्रारिनाशम् । विदधदतिकटाहोद्धट्टहासं दह दह नरसिंहासह्यवीर्याहितं मे ॥ १२ ॥ त्रिभुवनतृणमात्रत्राणतृष्णार्द्रनेत्रत्रयमतिलधितार्चिर्विष्टपादम् । नवतररविताम्रं धारयन् रूक्षवीक्षं दह दह नरसिंहासह्यवीर्याहितं मे ॥ १३ ॥ भ्रमदभिभवभूभृद्भूरिभूभारसद्भिद्भिदनवविभवभ्रूविभ्रमादभ्रशुभ्र । ऋभुभवभयभेत्तर्भासि भोभोविभोभी दह दह नरयिंहासह्यवीर्याहितं मे ॥ १४ ॥ श्रवणकचितचञ्चत्कुण्डलोच्चण्डगण्ड भ्रुकुटिकटुललाटश्रेष्ठनासारुणोष्ठ । वरद सुरद राजत्केसरोत्सारितारे दह दह नरसिंहासह्यवीर्याहितं मे ॥ १५ ॥ कविकचकचराजद्रत्नकोटीरशालिन् गलगतगलदुस्रोदाररत्नाङ्गदाढ्य । कनककटककाञ्चीशिञ्जिनीमुद्रिकावन् दह दह नरसिंहासह्यवीर्याहितं मे ॥ १६ ॥ अरिदरमसिखेटौ बाणचापे गदां सन्मुसलमपि दधानः पाशवर्यांकुशौ च । करयुगलधृतान्त्रस्रग्विभिन्नारिवक्षो दह दह नरयिंहासह्यवीर्याहितं मे ॥ १७ ॥ चट चट चट दूरं मोहय भ्रामयारीन् कडि कडि कडि कायं ज्वालरय स्फोटयस्व । जहि जहि जहि वेगं शात्रवं सानुबन्धं दह दह नरसिंहासह्यवीर्याहितं मे ॥ १८ ॥ विधिभव विबुधेशभ्रामकाग्निस्फुलिङ्गप्रसविविकटदंष्ट्रोज्जिह्ववक्त्रत्रिनेत्र । कलकलकल कामं पाहि मां ते सुभक्तं दह दह नरसिंहासह्यवीर्याहितं मे ॥ १९ ॥ कुरु कुरु करुणां तां साङ्कुरां दैत्यपोते दिश दिश विशदां मे शाश्वतीं देवदृष्टिम् । जय जय जयमूर्तेऽनार्त जेतव्यपक्षं दह दह नरसिंहासह्यवीर्याहितं मे ॥ २० ॥ स्तुतिरियमहितघ्नी सेविता नारसिंही तनुरिव परिशान्ता मालिनी साभितोलम् । तदखिलगुरुमाग्न्याश्रीदरूपा महद्भिस्सुनियमनयकृत्यैस्सद्गुणैर्नित्ययुक्ता ॥ २१ ॥ लिकुचतिलकसूनुस्सद्धितार्थानुसारी नरहरिनुतिमेतां शत्रुसंहारहेतुम् । अकृत सकलपापध्वंसिनीं यः पठेत्तां व्रजति नृहरिलोकं कामलोभाद्यसक्तः ॥ २२ ॥ इति श्रीमन्नारायणपण्डिताचार्य विरचिता श्रीनरसिंहस्तुतिः समाप्ता ॥ ************************************************************** This document has been provided by Achyuta Bhakti Deets. Visit https://bhaktideets.org or https://elib.bhaktideets.org for more Shaastra related content. © Copyrights 2022-24 Achyuta Bhakti Deets श्री हरये नमः । श्रीकृष्णार्पणमस्तु ॥